Stotras

CLICK THIS PHOTOS TO READ STOTRAMS

SRI GANESHAYA NAMAHA
UPADESHA SAARAM
GURU ASTAKAM
DAKSHINA MOORTHY STORAM
KALABHAIRAVAM BHAJE
SRI SUBRAMANYA BHUJANGAM
SRI SHARADHA BUJANGA PRAYATASHTAKAM

Our BLOGS

✨एकश्लोकी भागवतम् ✨ आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम् मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् । कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम् एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ||
🙏🏻एकश्लोकि रामायणम् 🙏🏻 आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् । वालीनिग्रहणंसमुद्रतरणं लङ्कापुरीदाहनं पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम्
एकश्लोकि महाभारतं आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं द्यूतं श्रीहरणं वने विहरणं मत्स्यालये वर्तनम् । लीलागोग्रहणं रणे विहरणं सन्धिक्रियाजृम्भणं पश्चाद्भीष्मसुयोधनादिनिधनं ह्येतन्महाभारतम् ॥
Design a site like this with WordPress.com
Get started